नारद आरती

#देवर्षिनारदजयंती
|| श्रीदत्तात्रेयस्तोत्रम् ( नारदपुराण ) ||

जटाधरं पांडुरांगं शूलहस्तं कृपानिधिम् |
सर्वरोगहरं देवं दत्तात्रेयमहं भजे ||

अस्य श्रीदत्तात्रेयस्तोत्रमंत्रस्य भगवान् नारदऋषिः |
अनुष्टुप् छन्दः | श्रीदत्तपरमात्मा देवता |
श्रीदत्तप्रीत्यर्थे जपे विनियोगः ||
जगदुत्पत्तिकर्त्रे च स्थितिसंहार हेतवे |
भवपाशविमुक्ताय दत्तात्रेय नमोऽस्तुते ||१||

जराजन्मविनाशाय देहशुद्धिकराय च |
दिगम्बरदयामूर्ते दत्तात्रेय नमोऽस्तुते ||२||

कर्पूरकान्तिदेहाय ब्रह्ममूर्तिधराय च |
वेदशास्त्रपरिज्ञाय दत्तात्रेय नमोऽस्तुते ||३||

र्हस्वदीर्घकृशस्थूल-नामगोत्र-विवर्जित |
पंचभूतैकदीप्ताय दत्तात्रेय नमोऽस्तुते ||४||

यज्ञभोक्ते च यज्ञाय यज्ञरूपधराय च |
यज्ञप्रियाय सिद्धाय दत्तात्रेय नमोऽस्तुते ||५||

आदौ ब्रह्मा मध्य विष्णुरंते देवः सदाशिवः |
मूर्तित्रयस्वरूपाय दत्तात्रेय नमोऽस्तुते ||६||

भोगालयाय भोगाय योगयोग्याय धारिणे |
जितेन्द्रियजितज्ञाय दत्तात्रेय नमोऽस्तुते ||७||

दिगम्बराय दिव्याय दिव्यरूपध्राय च |
सदोदितपरब्रह्म दत्तात्रेय नमोऽस्तुते ||८||

जम्बुद्वीपमहाक्षेत्रमातापुरनिवासिने |
जयमानसतां देव दत्तात्रेय नमोऽस्तुते ||९||

भिक्षाटनं गृहे ग्रामे पात्रं हेममयं करे |
नानास्वादमयी भिक्षा दत्तात्रेय नमोऽस्तुते ||१०||

ब्रह्मज्ञानमयी मुद्रा वस्त्रे चाकाशभूतले |
प्रज्ञानघनबोधाय दत्तात्रेय नमोऽस्तुते ||११||

अवधूतसदानन्दपरब्रह्मस्वरूपिणे |
विदेहदेहरूपाय दत्तात्रेय नमोऽस्तुते ||१२||

सत्यंरूपसदाचारसत्यधर्मपरायण |
सत्याश्रयपरोक्षाय दत्तात्रेय नमोऽस्तुते ||१३||

शूलहस्तगदापाणे वनमालासुकन्धर |
यज्ञसूत्रधरब्रह्मन् दत्तात्रेय नमोऽस्तुते ||१४||

क्षराक्षरस्वरूपाय परात्परतराय च |
दत्तमुक्तिपरस्तोत्र दत्तात्रेय नमोऽस्तुते ||१५||

दत्त विद्याढ्यलक्ष्मीश दत्त स्वात्मस्वरूपिणे |
गुणनिर्गुणरूपाय दत्तात्रेय नमोऽस्तुते ||१६||

शत्रुनाशकरं स्तोत्रं ज्ञानविज्ञानदायकम् |
सर्वपापं शमं याति दत्तात्रेय नमोऽस्तुते ||१७||

इदं स्तोत्रं महद्दिव्यं दत्तप्रत्यक्षकारकम् |
दत्तात्रेयप्रसादाच्च नारदेन प्रकीर्तितम् ||१८||

|| इति श्रीनारदपुराणे नारदविरचितंदत्तात्रेयस्तोत्रं सुसंपूर्णम् ||

Post a Comment

Comment here what you think about this

Previous Post Next Post